Declension table of ?turīyabhāj

Deva

MasculineSingularDualPlural
Nominativeturīyabhāk turīyabhājau turīyabhājaḥ
Vocativeturīyabhāk turīyabhājau turīyabhājaḥ
Accusativeturīyabhājam turīyabhājau turīyabhājaḥ
Instrumentalturīyabhājā turīyabhāgbhyām turīyabhāgbhiḥ
Dativeturīyabhāje turīyabhāgbhyām turīyabhāgbhyaḥ
Ablativeturīyabhājaḥ turīyabhāgbhyām turīyabhāgbhyaḥ
Genitiveturīyabhājaḥ turīyabhājoḥ turīyabhājām
Locativeturīyabhāji turīyabhājoḥ turīyabhākṣu

Compound turīyabhāk -

Adverb -turīyabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria