Declension table of ?turagakriyāvat

Deva

MasculineSingularDualPlural
Nominativeturagakriyāvān turagakriyāvantau turagakriyāvantaḥ
Vocativeturagakriyāvan turagakriyāvantau turagakriyāvantaḥ
Accusativeturagakriyāvantam turagakriyāvantau turagakriyāvataḥ
Instrumentalturagakriyāvatā turagakriyāvadbhyām turagakriyāvadbhiḥ
Dativeturagakriyāvate turagakriyāvadbhyām turagakriyāvadbhyaḥ
Ablativeturagakriyāvataḥ turagakriyāvadbhyām turagakriyāvadbhyaḥ
Genitiveturagakriyāvataḥ turagakriyāvatoḥ turagakriyāvatām
Locativeturagakriyāvati turagakriyāvatoḥ turagakriyāvatsu

Compound turagakriyāvat -

Adverb -turagakriyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria