Declension table of ?turagātu

Deva

MasculineSingularDualPlural
Nominativeturagātuḥ turagātū turagātavaḥ
Vocativeturagāto turagātū turagātavaḥ
Accusativeturagātum turagātū turagātūn
Instrumentalturagātunā turagātubhyām turagātubhiḥ
Dativeturagātave turagātubhyām turagātubhyaḥ
Ablativeturagātoḥ turagātubhyām turagātubhyaḥ
Genitiveturagātoḥ turagātvoḥ turagātūnām
Locativeturagātau turagātvoḥ turagātuṣu

Compound turagātu -

Adverb -turagātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria