Declension table of ?turaṅgin

Deva

MasculineSingularDualPlural
Nominativeturaṅgī turaṅgiṇau turaṅgiṇaḥ
Vocativeturaṅgin turaṅgiṇau turaṅgiṇaḥ
Accusativeturaṅgiṇam turaṅgiṇau turaṅgiṇaḥ
Instrumentalturaṅgiṇā turaṅgibhyām turaṅgibhiḥ
Dativeturaṅgiṇe turaṅgibhyām turaṅgibhyaḥ
Ablativeturaṅgiṇaḥ turaṅgibhyām turaṅgibhyaḥ
Genitiveturaṅgiṇaḥ turaṅgiṇoḥ turaṅgiṇām
Locativeturaṅgiṇi turaṅgiṇoḥ turaṅgiṣu

Compound turaṅgi -

Adverb -turaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria