Declension table of ?turaṅgayāyin

Deva

NeuterSingularDualPlural
Nominativeturaṅgayāyi turaṅgayāyiṇī turaṅgayāyīṇi
Vocativeturaṅgayāyin turaṅgayāyi turaṅgayāyiṇī turaṅgayāyīṇi
Accusativeturaṅgayāyi turaṅgayāyiṇī turaṅgayāyīṇi
Instrumentalturaṅgayāyiṇā turaṅgayāyibhyām turaṅgayāyibhiḥ
Dativeturaṅgayāyiṇe turaṅgayāyibhyām turaṅgayāyibhyaḥ
Ablativeturaṅgayāyiṇaḥ turaṅgayāyibhyām turaṅgayāyibhyaḥ
Genitiveturaṅgayāyiṇaḥ turaṅgayāyiṇoḥ turaṅgayāyiṇām
Locativeturaṅgayāyiṇi turaṅgayāyiṇoḥ turaṅgayāyiṣu

Compound turaṅgayāyi -

Adverb -turaṅgayāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria