Declension table of ?turaṅgasādin

Deva

MasculineSingularDualPlural
Nominativeturaṅgasādī turaṅgasādinau turaṅgasādinaḥ
Vocativeturaṅgasādin turaṅgasādinau turaṅgasādinaḥ
Accusativeturaṅgasādinam turaṅgasādinau turaṅgasādinaḥ
Instrumentalturaṅgasādinā turaṅgasādibhyām turaṅgasādibhiḥ
Dativeturaṅgasādine turaṅgasādibhyām turaṅgasādibhyaḥ
Ablativeturaṅgasādinaḥ turaṅgasādibhyām turaṅgasādibhyaḥ
Genitiveturaṅgasādinaḥ turaṅgasādinoḥ turaṅgasādinām
Locativeturaṅgasādini turaṅgasādinoḥ turaṅgasādiṣu

Compound turaṅgasādi -

Adverb -turaṅgasādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria