Declension table of ?turaṅgamī

Deva

FeminineSingularDualPlural
Nominativeturaṅgamī turaṅgamyau turaṅgamyaḥ
Vocativeturaṅgami turaṅgamyau turaṅgamyaḥ
Accusativeturaṅgamīm turaṅgamyau turaṅgamīḥ
Instrumentalturaṅgamyā turaṅgamībhyām turaṅgamībhiḥ
Dativeturaṅgamyai turaṅgamībhyām turaṅgamībhyaḥ
Ablativeturaṅgamyāḥ turaṅgamībhyām turaṅgamībhyaḥ
Genitiveturaṅgamyāḥ turaṅgamyoḥ turaṅgamīṇām
Locativeturaṅgamyām turaṅgamyoḥ turaṅgamīṣu

Compound turaṅgami - turaṅgamī -

Adverb -turaṅgami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria