Declension table of ?turaṅgamedha

Deva

MasculineSingularDualPlural
Nominativeturaṅgamedhaḥ turaṅgamedhau turaṅgamedhāḥ
Vocativeturaṅgamedha turaṅgamedhau turaṅgamedhāḥ
Accusativeturaṅgamedham turaṅgamedhau turaṅgamedhān
Instrumentalturaṅgamedhena turaṅgamedhābhyām turaṅgamedhaiḥ turaṅgamedhebhiḥ
Dativeturaṅgamedhāya turaṅgamedhābhyām turaṅgamedhebhyaḥ
Ablativeturaṅgamedhāt turaṅgamedhābhyām turaṅgamedhebhyaḥ
Genitiveturaṅgamedhasya turaṅgamedhayoḥ turaṅgamedhānām
Locativeturaṅgamedhe turaṅgamedhayoḥ turaṅgamedheṣu

Compound turaṅgamedha -

Adverb -turaṅgamedham -turaṅgamedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria