Declension table of ?turaṅgama

Deva

MasculineSingularDualPlural
Nominativeturaṅgamaḥ turaṅgamau turaṅgamāḥ
Vocativeturaṅgama turaṅgamau turaṅgamāḥ
Accusativeturaṅgamam turaṅgamau turaṅgamān
Instrumentalturaṅgameṇa turaṅgamābhyām turaṅgamaiḥ turaṅgamebhiḥ
Dativeturaṅgamāya turaṅgamābhyām turaṅgamebhyaḥ
Ablativeturaṅgamāt turaṅgamābhyām turaṅgamebhyaḥ
Genitiveturaṅgamasya turaṅgamayoḥ turaṅgamāṇām
Locativeturaṅgame turaṅgamayoḥ turaṅgameṣu

Compound turaṅgama -

Adverb -turaṅgamam -turaṅgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria