Declension table of ?turaṅgagandhā

Deva

FeminineSingularDualPlural
Nominativeturaṅgagandhā turaṅgagandhe turaṅgagandhāḥ
Vocativeturaṅgagandhe turaṅgagandhe turaṅgagandhāḥ
Accusativeturaṅgagandhām turaṅgagandhe turaṅgagandhāḥ
Instrumentalturaṅgagandhayā turaṅgagandhābhyām turaṅgagandhābhiḥ
Dativeturaṅgagandhāyai turaṅgagandhābhyām turaṅgagandhābhyaḥ
Ablativeturaṅgagandhāyāḥ turaṅgagandhābhyām turaṅgagandhābhyaḥ
Genitiveturaṅgagandhāyāḥ turaṅgagandhayoḥ turaṅgagandhānām
Locativeturaṅgagandhāyām turaṅgagandhayoḥ turaṅgagandhāsu

Adverb -turaṅgagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria