Declension table of ?turaṅgāri

Deva

MasculineSingularDualPlural
Nominativeturaṅgāriḥ turaṅgārī turaṅgārayaḥ
Vocativeturaṅgāre turaṅgārī turaṅgārayaḥ
Accusativeturaṅgārim turaṅgārī turaṅgārīn
Instrumentalturaṅgāriṇā turaṅgāribhyām turaṅgāribhiḥ
Dativeturaṅgāraye turaṅgāribhyām turaṅgāribhyaḥ
Ablativeturaṅgāreḥ turaṅgāribhyām turaṅgāribhyaḥ
Genitiveturaṅgāreḥ turaṅgāryoḥ turaṅgārīṇām
Locativeturaṅgārau turaṅgāryoḥ turaṅgāriṣu

Compound turaṅgāri -

Adverb -turaṅgāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria