Declension table of ?tunditā

Deva

FeminineSingularDualPlural
Nominativetunditā tundite tunditāḥ
Vocativetundite tundite tunditāḥ
Accusativetunditām tundite tunditāḥ
Instrumentaltunditayā tunditābhyām tunditābhiḥ
Dativetunditāyai tunditābhyām tunditābhyaḥ
Ablativetunditāyāḥ tunditābhyām tunditābhyaḥ
Genitivetunditāyāḥ tunditayoḥ tunditānām
Locativetunditāyām tunditayoḥ tunditāsu

Adverb -tunditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria