Declension table of ?tundavatā

Deva

FeminineSingularDualPlural
Nominativetundavatā tundavate tundavatāḥ
Vocativetundavate tundavate tundavatāḥ
Accusativetundavatām tundavate tundavatāḥ
Instrumentaltundavatayā tundavatābhyām tundavatābhiḥ
Dativetundavatāyai tundavatābhyām tundavatābhyaḥ
Ablativetundavatāyāḥ tundavatābhyām tundavatābhyaḥ
Genitivetundavatāyāḥ tundavatayoḥ tundavatānām
Locativetundavatāyām tundavatayoḥ tundavatāsu

Adverb -tundavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria