Declension table of ?tundaparimārjā

Deva

FeminineSingularDualPlural
Nominativetundaparimārjā tundaparimārje tundaparimārjāḥ
Vocativetundaparimārje tundaparimārje tundaparimārjāḥ
Accusativetundaparimārjām tundaparimārje tundaparimārjāḥ
Instrumentaltundaparimārjayā tundaparimārjābhyām tundaparimārjābhiḥ
Dativetundaparimārjāyai tundaparimārjābhyām tundaparimārjābhyaḥ
Ablativetundaparimārjāyāḥ tundaparimārjābhyām tundaparimārjābhyaḥ
Genitivetundaparimārjāyāḥ tundaparimārjayoḥ tundaparimārjānām
Locativetundaparimārjāyām tundaparimārjayoḥ tundaparimārjāsu

Adverb -tundaparimārjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria