Declension table of ?tumiñja

Deva

MasculineSingularDualPlural
Nominativetumiñjaḥ tumiñjau tumiñjāḥ
Vocativetumiñja tumiñjau tumiñjāḥ
Accusativetumiñjam tumiñjau tumiñjān
Instrumentaltumiñjena tumiñjābhyām tumiñjaiḥ tumiñjebhiḥ
Dativetumiñjāya tumiñjābhyām tumiñjebhyaḥ
Ablativetumiñjāt tumiñjābhyām tumiñjebhyaḥ
Genitivetumiñjasya tumiñjayoḥ tumiñjānām
Locativetumiñje tumiñjayoḥ tumiñjeṣu

Compound tumiñja -

Adverb -tumiñjam -tumiñjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria