Declension table of ?tumbīpuṣpa

Deva

NeuterSingularDualPlural
Nominativetumbīpuṣpam tumbīpuṣpe tumbīpuṣpāṇi
Vocativetumbīpuṣpa tumbīpuṣpe tumbīpuṣpāṇi
Accusativetumbīpuṣpam tumbīpuṣpe tumbīpuṣpāṇi
Instrumentaltumbīpuṣpeṇa tumbīpuṣpābhyām tumbīpuṣpaiḥ
Dativetumbīpuṣpāya tumbīpuṣpābhyām tumbīpuṣpebhyaḥ
Ablativetumbīpuṣpāt tumbīpuṣpābhyām tumbīpuṣpebhyaḥ
Genitivetumbīpuṣpasya tumbīpuṣpayoḥ tumbīpuṣpāṇām
Locativetumbīpuṣpe tumbīpuṣpayoḥ tumbīpuṣpeṣu

Compound tumbīpuṣpa -

Adverb -tumbīpuṣpam -tumbīpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria