Declension table of ?tulyaśuddhi

Deva

FeminineSingularDualPlural
Nominativetulyaśuddhiḥ tulyaśuddhī tulyaśuddhayaḥ
Vocativetulyaśuddhe tulyaśuddhī tulyaśuddhayaḥ
Accusativetulyaśuddhim tulyaśuddhī tulyaśuddhīḥ
Instrumentaltulyaśuddhyā tulyaśuddhibhyām tulyaśuddhibhiḥ
Dativetulyaśuddhyai tulyaśuddhaye tulyaśuddhibhyām tulyaśuddhibhyaḥ
Ablativetulyaśuddhyāḥ tulyaśuddheḥ tulyaśuddhibhyām tulyaśuddhibhyaḥ
Genitivetulyaśuddhyāḥ tulyaśuddheḥ tulyaśuddhyoḥ tulyaśuddhīnām
Locativetulyaśuddhyām tulyaśuddhau tulyaśuddhyoḥ tulyaśuddhiṣu

Compound tulyaśuddhi -

Adverb -tulyaśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria