Declension table of ?tulyaśodhana

Deva

NeuterSingularDualPlural
Nominativetulyaśodhanam tulyaśodhane tulyaśodhanāni
Vocativetulyaśodhana tulyaśodhane tulyaśodhanāni
Accusativetulyaśodhanam tulyaśodhane tulyaśodhanāni
Instrumentaltulyaśodhanena tulyaśodhanābhyām tulyaśodhanaiḥ
Dativetulyaśodhanāya tulyaśodhanābhyām tulyaśodhanebhyaḥ
Ablativetulyaśodhanāt tulyaśodhanābhyām tulyaśodhanebhyaḥ
Genitivetulyaśodhanasya tulyaśodhanayoḥ tulyaśodhanānām
Locativetulyaśodhane tulyaśodhanayoḥ tulyaśodhaneṣu

Compound tulyaśodhana -

Adverb -tulyaśodhanam -tulyaśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria