Declension table of ?tulyavikrama

Deva

NeuterSingularDualPlural
Nominativetulyavikramam tulyavikrame tulyavikramāṇi
Vocativetulyavikrama tulyavikrame tulyavikramāṇi
Accusativetulyavikramam tulyavikrame tulyavikramāṇi
Instrumentaltulyavikrameṇa tulyavikramābhyām tulyavikramaiḥ
Dativetulyavikramāya tulyavikramābhyām tulyavikramebhyaḥ
Ablativetulyavikramāt tulyavikramābhyām tulyavikramebhyaḥ
Genitivetulyavikramasya tulyavikramayoḥ tulyavikramāṇām
Locativetulyavikrame tulyavikramayoḥ tulyavikrameṣu

Compound tulyavikrama -

Adverb -tulyavikramam -tulyavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria