Declension table of ?tulyavikrama

Deva

MasculineSingularDualPlural
Nominativetulyavikramaḥ tulyavikramau tulyavikramāḥ
Vocativetulyavikrama tulyavikramau tulyavikramāḥ
Accusativetulyavikramam tulyavikramau tulyavikramān
Instrumentaltulyavikrameṇa tulyavikramābhyām tulyavikramaiḥ tulyavikramebhiḥ
Dativetulyavikramāya tulyavikramābhyām tulyavikramebhyaḥ
Ablativetulyavikramāt tulyavikramābhyām tulyavikramebhyaḥ
Genitivetulyavikramasya tulyavikramayoḥ tulyavikramāṇām
Locativetulyavikrame tulyavikramayoḥ tulyavikrameṣu

Compound tulyavikrama -

Adverb -tulyavikramam -tulyavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria