Declension table of ?tulyavayasā

Deva

FeminineSingularDualPlural
Nominativetulyavayasā tulyavayase tulyavayasāḥ
Vocativetulyavayase tulyavayase tulyavayasāḥ
Accusativetulyavayasām tulyavayase tulyavayasāḥ
Instrumentaltulyavayasayā tulyavayasābhyām tulyavayasābhiḥ
Dativetulyavayasāyai tulyavayasābhyām tulyavayasābhyaḥ
Ablativetulyavayasāyāḥ tulyavayasābhyām tulyavayasābhyaḥ
Genitivetulyavayasāyāḥ tulyavayasayoḥ tulyavayasānām
Locativetulyavayasāyām tulyavayasayoḥ tulyavayasāsu

Adverb -tulyavayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria