Declension table of ?tulyavaṃśā

Deva

FeminineSingularDualPlural
Nominativetulyavaṃśā tulyavaṃśe tulyavaṃśāḥ
Vocativetulyavaṃśe tulyavaṃśe tulyavaṃśāḥ
Accusativetulyavaṃśām tulyavaṃśe tulyavaṃśāḥ
Instrumentaltulyavaṃśayā tulyavaṃśābhyām tulyavaṃśābhiḥ
Dativetulyavaṃśāyai tulyavaṃśābhyām tulyavaṃśābhyaḥ
Ablativetulyavaṃśāyāḥ tulyavaṃśābhyām tulyavaṃśābhyaḥ
Genitivetulyavaṃśāyāḥ tulyavaṃśayoḥ tulyavaṃśānām
Locativetulyavaṃśāyām tulyavaṃśayoḥ tulyavaṃśāsu

Adverb -tulyavaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria