Declension table of ?tulyamūlya

Deva

NeuterSingularDualPlural
Nominativetulyamūlyam tulyamūlye tulyamūlyāni
Vocativetulyamūlya tulyamūlye tulyamūlyāni
Accusativetulyamūlyam tulyamūlye tulyamūlyāni
Instrumentaltulyamūlyena tulyamūlyābhyām tulyamūlyaiḥ
Dativetulyamūlyāya tulyamūlyābhyām tulyamūlyebhyaḥ
Ablativetulyamūlyāt tulyamūlyābhyām tulyamūlyebhyaḥ
Genitivetulyamūlyasya tulyamūlyayoḥ tulyamūlyānām
Locativetulyamūlye tulyamūlyayoḥ tulyamūlyeṣu

Compound tulyamūlya -

Adverb -tulyamūlyam -tulyamūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria