Declension table of ?tulyamūlya

Deva

MasculineSingularDualPlural
Nominativetulyamūlyaḥ tulyamūlyau tulyamūlyāḥ
Vocativetulyamūlya tulyamūlyau tulyamūlyāḥ
Accusativetulyamūlyam tulyamūlyau tulyamūlyān
Instrumentaltulyamūlyena tulyamūlyābhyām tulyamūlyaiḥ tulyamūlyebhiḥ
Dativetulyamūlyāya tulyamūlyābhyām tulyamūlyebhyaḥ
Ablativetulyamūlyāt tulyamūlyābhyām tulyamūlyebhyaḥ
Genitivetulyamūlyasya tulyamūlyayoḥ tulyamūlyānām
Locativetulyamūlye tulyamūlyayoḥ tulyamūlyeṣu

Compound tulyamūlya -

Adverb -tulyamūlyam -tulyamūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria