Declension table of ?tulyalakṣmaṇā

Deva

FeminineSingularDualPlural
Nominativetulyalakṣmaṇā tulyalakṣmaṇe tulyalakṣmaṇāḥ
Vocativetulyalakṣmaṇe tulyalakṣmaṇe tulyalakṣmaṇāḥ
Accusativetulyalakṣmaṇām tulyalakṣmaṇe tulyalakṣmaṇāḥ
Instrumentaltulyalakṣmaṇayā tulyalakṣmaṇābhyām tulyalakṣmaṇābhiḥ
Dativetulyalakṣmaṇāyai tulyalakṣmaṇābhyām tulyalakṣmaṇābhyaḥ
Ablativetulyalakṣmaṇāyāḥ tulyalakṣmaṇābhyām tulyalakṣmaṇābhyaḥ
Genitivetulyalakṣmaṇāyāḥ tulyalakṣmaṇayoḥ tulyalakṣmaṇānām
Locativetulyalakṣmaṇāyām tulyalakṣmaṇayoḥ tulyalakṣmaṇāsu

Adverb -tulyalakṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria