Declension table of ?tulyakālīya

Deva

NeuterSingularDualPlural
Nominativetulyakālīyam tulyakālīye tulyakālīyāni
Vocativetulyakālīya tulyakālīye tulyakālīyāni
Accusativetulyakālīyam tulyakālīye tulyakālīyāni
Instrumentaltulyakālīyena tulyakālīyābhyām tulyakālīyaiḥ
Dativetulyakālīyāya tulyakālīyābhyām tulyakālīyebhyaḥ
Ablativetulyakālīyāt tulyakālīyābhyām tulyakālīyebhyaḥ
Genitivetulyakālīyasya tulyakālīyayoḥ tulyakālīyānām
Locativetulyakālīye tulyakālīyayoḥ tulyakālīyeṣu

Compound tulyakālīya -

Adverb -tulyakālīyam -tulyakālīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria