Declension table of ?tulyadarśanā

Deva

FeminineSingularDualPlural
Nominativetulyadarśanā tulyadarśane tulyadarśanāḥ
Vocativetulyadarśane tulyadarśane tulyadarśanāḥ
Accusativetulyadarśanām tulyadarśane tulyadarśanāḥ
Instrumentaltulyadarśanayā tulyadarśanābhyām tulyadarśanābhiḥ
Dativetulyadarśanāyai tulyadarśanābhyām tulyadarśanābhyaḥ
Ablativetulyadarśanāyāḥ tulyadarśanābhyām tulyadarśanābhyaḥ
Genitivetulyadarśanāyāḥ tulyadarśanayoḥ tulyadarśanānām
Locativetulyadarśanāyām tulyadarśanayoḥ tulyadarśanāsu

Adverb -tulyadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria