Declension table of ?tulyadarśana

Deva

NeuterSingularDualPlural
Nominativetulyadarśanam tulyadarśane tulyadarśanāni
Vocativetulyadarśana tulyadarśane tulyadarśanāni
Accusativetulyadarśanam tulyadarśane tulyadarśanāni
Instrumentaltulyadarśanena tulyadarśanābhyām tulyadarśanaiḥ
Dativetulyadarśanāya tulyadarśanābhyām tulyadarśanebhyaḥ
Ablativetulyadarśanāt tulyadarśanābhyām tulyadarśanebhyaḥ
Genitivetulyadarśanasya tulyadarśanayoḥ tulyadarśanānām
Locativetulyadarśane tulyadarśanayoḥ tulyadarśaneṣu

Compound tulyadarśana -

Adverb -tulyadarśanam -tulyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria