Declension table of ?tulyabhāvanā

Deva

FeminineSingularDualPlural
Nominativetulyabhāvanā tulyabhāvane tulyabhāvanāḥ
Vocativetulyabhāvane tulyabhāvane tulyabhāvanāḥ
Accusativetulyabhāvanām tulyabhāvane tulyabhāvanāḥ
Instrumentaltulyabhāvanayā tulyabhāvanābhyām tulyabhāvanābhiḥ
Dativetulyabhāvanāyai tulyabhāvanābhyām tulyabhāvanābhyaḥ
Ablativetulyabhāvanāyāḥ tulyabhāvanābhyām tulyabhāvanābhyaḥ
Genitivetulyabhāvanāyāḥ tulyabhāvanayoḥ tulyabhāvanānām
Locativetulyabhāvanāyām tulyabhāvanayoḥ tulyabhāvanāsu

Adverb -tulyabhāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria