Declension table of ?tulyābhidhānā

Deva

FeminineSingularDualPlural
Nominativetulyābhidhānā tulyābhidhāne tulyābhidhānāḥ
Vocativetulyābhidhāne tulyābhidhāne tulyābhidhānāḥ
Accusativetulyābhidhānām tulyābhidhāne tulyābhidhānāḥ
Instrumentaltulyābhidhānayā tulyābhidhānābhyām tulyābhidhānābhiḥ
Dativetulyābhidhānāyai tulyābhidhānābhyām tulyābhidhānābhyaḥ
Ablativetulyābhidhānāyāḥ tulyābhidhānābhyām tulyābhidhānābhyaḥ
Genitivetulyābhidhānāyāḥ tulyābhidhānayoḥ tulyābhidhānānām
Locativetulyābhidhānāyām tulyābhidhānayoḥ tulyābhidhānāsu

Adverb -tulyābhidhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria