Declension table of ?tulyābhidhāna

Deva

NeuterSingularDualPlural
Nominativetulyābhidhānam tulyābhidhāne tulyābhidhānāni
Vocativetulyābhidhāna tulyābhidhāne tulyābhidhānāni
Accusativetulyābhidhānam tulyābhidhāne tulyābhidhānāni
Instrumentaltulyābhidhānena tulyābhidhānābhyām tulyābhidhānaiḥ
Dativetulyābhidhānāya tulyābhidhānābhyām tulyābhidhānebhyaḥ
Ablativetulyābhidhānāt tulyābhidhānābhyām tulyābhidhānebhyaḥ
Genitivetulyābhidhānasya tulyābhidhānayoḥ tulyābhidhānānām
Locativetulyābhidhāne tulyābhidhānayoḥ tulyābhidhāneṣu

Compound tulyābhidhāna -

Adverb -tulyābhidhānam -tulyābhidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria