Declension table of ?tulitā

Deva

FeminineSingularDualPlural
Nominativetulitā tulite tulitāḥ
Vocativetulite tulite tulitāḥ
Accusativetulitām tulite tulitāḥ
Instrumentaltulitayā tulitābhyām tulitābhiḥ
Dativetulitāyai tulitābhyām tulitābhyaḥ
Ablativetulitāyāḥ tulitābhyām tulitābhyaḥ
Genitivetulitāyāḥ tulitayoḥ tulitānām
Locativetulitāyām tulitayoḥ tulitāsu

Adverb -tulitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria