Declension table of ?tulāvat

Deva

MasculineSingularDualPlural
Nominativetulāvān tulāvantau tulāvantaḥ
Vocativetulāvan tulāvantau tulāvantaḥ
Accusativetulāvantam tulāvantau tulāvataḥ
Instrumentaltulāvatā tulāvadbhyām tulāvadbhiḥ
Dativetulāvate tulāvadbhyām tulāvadbhyaḥ
Ablativetulāvataḥ tulāvadbhyām tulāvadbhyaḥ
Genitivetulāvataḥ tulāvatoḥ tulāvatām
Locativetulāvati tulāvatoḥ tulāvatsu

Compound tulāvat -

Adverb -tulāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria