Declension table of ?tulāvarārdhyā

Deva

FeminineSingularDualPlural
Nominativetulāvarārdhyā tulāvarārdhye tulāvarārdhyāḥ
Vocativetulāvarārdhye tulāvarārdhye tulāvarārdhyāḥ
Accusativetulāvarārdhyām tulāvarārdhye tulāvarārdhyāḥ
Instrumentaltulāvarārdhyayā tulāvarārdhyābhyām tulāvarārdhyābhiḥ
Dativetulāvarārdhyāyai tulāvarārdhyābhyām tulāvarārdhyābhyaḥ
Ablativetulāvarārdhyāyāḥ tulāvarārdhyābhyām tulāvarārdhyābhyaḥ
Genitivetulāvarārdhyāyāḥ tulāvarārdhyayoḥ tulāvarārdhyānām
Locativetulāvarārdhyāyām tulāvarārdhyayoḥ tulāvarārdhyāsu

Adverb -tulāvarārdhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria