Declension table of ?tulāvarārdhya

Deva

MasculineSingularDualPlural
Nominativetulāvarārdhyaḥ tulāvarārdhyau tulāvarārdhyāḥ
Vocativetulāvarārdhya tulāvarārdhyau tulāvarārdhyāḥ
Accusativetulāvarārdhyam tulāvarārdhyau tulāvarārdhyān
Instrumentaltulāvarārdhyena tulāvarārdhyābhyām tulāvarārdhyaiḥ tulāvarārdhyebhiḥ
Dativetulāvarārdhyāya tulāvarārdhyābhyām tulāvarārdhyebhyaḥ
Ablativetulāvarārdhyāt tulāvarārdhyābhyām tulāvarārdhyebhyaḥ
Genitivetulāvarārdhyasya tulāvarārdhyayoḥ tulāvarārdhyānām
Locativetulāvarārdhye tulāvarārdhyayoḥ tulāvarārdhyeṣu

Compound tulāvarārdhya -

Adverb -tulāvarārdhyam -tulāvarārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria