Declension table of ?tulāpragraha

Deva

MasculineSingularDualPlural
Nominativetulāpragrahaḥ tulāpragrahau tulāpragrahāḥ
Vocativetulāpragraha tulāpragrahau tulāpragrahāḥ
Accusativetulāpragraham tulāpragrahau tulāpragrahān
Instrumentaltulāpragraheṇa tulāpragrahābhyām tulāpragrahaiḥ tulāpragrahebhiḥ
Dativetulāpragrahāya tulāpragrahābhyām tulāpragrahebhyaḥ
Ablativetulāpragrahāt tulāpragrahābhyām tulāpragrahebhyaḥ
Genitivetulāpragrahasya tulāpragrahayoḥ tulāpragrahāṇām
Locativetulāpragrahe tulāpragrahayoḥ tulāpragraheṣu

Compound tulāpragraha -

Adverb -tulāpragraham -tulāpragrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria