Declension table of ?tulāpaddhati

Deva

FeminineSingularDualPlural
Nominativetulāpaddhatiḥ tulāpaddhatī tulāpaddhatayaḥ
Vocativetulāpaddhate tulāpaddhatī tulāpaddhatayaḥ
Accusativetulāpaddhatim tulāpaddhatī tulāpaddhatīḥ
Instrumentaltulāpaddhatyā tulāpaddhatibhyām tulāpaddhatibhiḥ
Dativetulāpaddhatyai tulāpaddhataye tulāpaddhatibhyām tulāpaddhatibhyaḥ
Ablativetulāpaddhatyāḥ tulāpaddhateḥ tulāpaddhatibhyām tulāpaddhatibhyaḥ
Genitivetulāpaddhatyāḥ tulāpaddhateḥ tulāpaddhatyoḥ tulāpaddhatīnām
Locativetulāpaddhatyām tulāpaddhatau tulāpaddhatyoḥ tulāpaddhatiṣu

Compound tulāpaddhati -

Adverb -tulāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria