Declension table of ?tulādhiroha

Deva

MasculineSingularDualPlural
Nominativetulādhirohaḥ tulādhirohau tulādhirohāḥ
Vocativetulādhiroha tulādhirohau tulādhirohāḥ
Accusativetulādhiroham tulādhirohau tulādhirohān
Instrumentaltulādhiroheṇa tulādhirohābhyām tulādhirohaiḥ tulādhirohebhiḥ
Dativetulādhirohāya tulādhirohābhyām tulādhirohebhyaḥ
Ablativetulādhirohāt tulādhirohābhyām tulādhirohebhyaḥ
Genitivetulādhirohasya tulādhirohayoḥ tulādhirohāṇām
Locativetulādhirohe tulādhirohayoḥ tulādhiroheṣu

Compound tulādhiroha -

Adverb -tulādhiroham -tulādhirohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria