Declension table of ?tulādhāra

Deva

NeuterSingularDualPlural
Nominativetulādhāram tulādhāre tulādhārāṇi
Vocativetulādhāra tulādhāre tulādhārāṇi
Accusativetulādhāram tulādhāre tulādhārāṇi
Instrumentaltulādhāreṇa tulādhārābhyām tulādhāraiḥ
Dativetulādhārāya tulādhārābhyām tulādhārebhyaḥ
Ablativetulādhārāt tulādhārābhyām tulādhārebhyaḥ
Genitivetulādhārasya tulādhārayoḥ tulādhārāṇām
Locativetulādhāre tulādhārayoḥ tulādhāreṣu

Compound tulādhāra -

Adverb -tulādhāram -tulādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria