Declension table of ?tulādhaṭa

Deva

MasculineSingularDualPlural
Nominativetulādhaṭaḥ tulādhaṭau tulādhaṭāḥ
Vocativetulādhaṭa tulādhaṭau tulādhaṭāḥ
Accusativetulādhaṭam tulādhaṭau tulādhaṭān
Instrumentaltulādhaṭena tulādhaṭābhyām tulādhaṭaiḥ tulādhaṭebhiḥ
Dativetulādhaṭāya tulādhaṭābhyām tulādhaṭebhyaḥ
Ablativetulādhaṭāt tulādhaṭābhyām tulādhaṭebhyaḥ
Genitivetulādhaṭasya tulādhaṭayoḥ tulādhaṭānām
Locativetulādhaṭe tulādhaṭayoḥ tulādhaṭeṣu

Compound tulādhaṭa -

Adverb -tulādhaṭam -tulādhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria