Declension table of ?tulābhavānī

Deva

FeminineSingularDualPlural
Nominativetulābhavānī tulābhavānyau tulābhavānyaḥ
Vocativetulābhavāni tulābhavānyau tulābhavānyaḥ
Accusativetulābhavānīm tulābhavānyau tulābhavānīḥ
Instrumentaltulābhavānyā tulābhavānībhyām tulābhavānībhiḥ
Dativetulābhavānyai tulābhavānībhyām tulābhavānībhyaḥ
Ablativetulābhavānyāḥ tulābhavānībhyām tulābhavānībhyaḥ
Genitivetulābhavānyāḥ tulābhavānyoḥ tulābhavānīnām
Locativetulābhavānyām tulābhavānyoḥ tulābhavānīṣu

Compound tulābhavāni - tulābhavānī -

Adverb -tulābhavāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria