Declension table of tulābhāra

Deva

MasculineSingularDualPlural
Nominativetulābhāraḥ tulābhārau tulābhārāḥ
Vocativetulābhāra tulābhārau tulābhārāḥ
Accusativetulābhāram tulābhārau tulābhārān
Instrumentaltulābhāreṇa tulābhārābhyām tulābhāraiḥ tulābhārebhiḥ
Dativetulābhārāya tulābhārābhyām tulābhārebhyaḥ
Ablativetulābhārāt tulābhārābhyām tulābhārebhyaḥ
Genitivetulābhārasya tulābhārayoḥ tulābhārāṇām
Locativetulābhāre tulābhārayoḥ tulābhāreṣu

Compound tulābhāra -

Adverb -tulābhāram -tulābhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria