Declension table of ?tujya

Deva

NeuterSingularDualPlural
Nominativetujyam tujye tujyāni
Vocativetujya tujye tujyāni
Accusativetujyam tujye tujyāni
Instrumentaltujyena tujyābhyām tujyaiḥ
Dativetujyāya tujyābhyām tujyebhyaḥ
Ablativetujyāt tujyābhyām tujyebhyaḥ
Genitivetujyasya tujyayoḥ tujyānām
Locativetujye tujyayoḥ tujyeṣu

Compound tujya -

Adverb -tujyam -tujyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria