Declension table of ?tuhināṃśutaila

Deva

NeuterSingularDualPlural
Nominativetuhināṃśutailam tuhināṃśutaile tuhināṃśutailāni
Vocativetuhināṃśutaila tuhināṃśutaile tuhināṃśutailāni
Accusativetuhināṃśutailam tuhināṃśutaile tuhināṃśutailāni
Instrumentaltuhināṃśutailena tuhināṃśutailābhyām tuhināṃśutailaiḥ
Dativetuhināṃśutailāya tuhināṃśutailābhyām tuhināṃśutailebhyaḥ
Ablativetuhināṃśutailāt tuhināṃśutailābhyām tuhināṃśutailebhyaḥ
Genitivetuhināṃśutailasya tuhināṃśutailayoḥ tuhināṃśutailānām
Locativetuhināṃśutaile tuhināṃśutailayoḥ tuhināṃśutaileṣu

Compound tuhināṃśutaila -

Adverb -tuhināṃśutailam -tuhināṃśutailāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria