Declension table of ?tugvan

Deva

NeuterSingularDualPlural
Nominativetugva tugvnī tugvanī tugvāni
Vocativetugvan tugva tugvnī tugvanī tugvāni
Accusativetugva tugvnī tugvanī tugvāni
Instrumentaltugvanā tugvabhyām tugvabhiḥ
Dativetugvane tugvabhyām tugvabhyaḥ
Ablativetugvanaḥ tugvabhyām tugvabhyaḥ
Genitivetugvanaḥ tugvanoḥ tugvanām
Locativetugvani tugvanoḥ tugvasu

Compound tugva -

Adverb -tugva -tugvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria