Declension table of ?tugākṣīrī

Deva

FeminineSingularDualPlural
Nominativetugākṣīrī tugākṣīryau tugākṣīryaḥ
Vocativetugākṣīri tugākṣīryau tugākṣīryaḥ
Accusativetugākṣīrīm tugākṣīryau tugākṣīrīḥ
Instrumentaltugākṣīryā tugākṣīrībhyām tugākṣīrībhiḥ
Dativetugākṣīryai tugākṣīrībhyām tugākṣīrībhyaḥ
Ablativetugākṣīryāḥ tugākṣīrībhyām tugākṣīrībhyaḥ
Genitivetugākṣīryāḥ tugākṣīryoḥ tugākṣīrīṇām
Locativetugākṣīryām tugākṣīryoḥ tugākṣīrīṣu

Compound tugākṣīri - tugākṣīrī -

Adverb -tugākṣīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria