Declension table of ?tuṅgaśailamāhātmya

Deva

NeuterSingularDualPlural
Nominativetuṅgaśailamāhātmyam tuṅgaśailamāhātmye tuṅgaśailamāhātmyāni
Vocativetuṅgaśailamāhātmya tuṅgaśailamāhātmye tuṅgaśailamāhātmyāni
Accusativetuṅgaśailamāhātmyam tuṅgaśailamāhātmye tuṅgaśailamāhātmyāni
Instrumentaltuṅgaśailamāhātmyena tuṅgaśailamāhātmyābhyām tuṅgaśailamāhātmyaiḥ
Dativetuṅgaśailamāhātmyāya tuṅgaśailamāhātmyābhyām tuṅgaśailamāhātmyebhyaḥ
Ablativetuṅgaśailamāhātmyāt tuṅgaśailamāhātmyābhyām tuṅgaśailamāhātmyebhyaḥ
Genitivetuṅgaśailamāhātmyasya tuṅgaśailamāhātmyayoḥ tuṅgaśailamāhātmyānām
Locativetuṅgaśailamāhātmye tuṅgaśailamāhātmyayoḥ tuṅgaśailamāhātmyeṣu

Compound tuṅgaśailamāhātmya -

Adverb -tuṅgaśailamāhātmyam -tuṅgaśailamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria