Declension table of ?tuṅgaveṇā

Deva

FeminineSingularDualPlural
Nominativetuṅgaveṇā tuṅgaveṇe tuṅgaveṇāḥ
Vocativetuṅgaveṇe tuṅgaveṇe tuṅgaveṇāḥ
Accusativetuṅgaveṇām tuṅgaveṇe tuṅgaveṇāḥ
Instrumentaltuṅgaveṇayā tuṅgaveṇābhyām tuṅgaveṇābhiḥ
Dativetuṅgaveṇāyai tuṅgaveṇābhyām tuṅgaveṇābhyaḥ
Ablativetuṅgaveṇāyāḥ tuṅgaveṇābhyām tuṅgaveṇābhyaḥ
Genitivetuṅgaveṇāyāḥ tuṅgaveṇayoḥ tuṅgaveṇānām
Locativetuṅgaveṇāyām tuṅgaveṇayoḥ tuṅgaveṇāsu

Adverb -tuṅgaveṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria