Declension table of tuṅgatva

Deva

NeuterSingularDualPlural
Nominativetuṅgatvam tuṅgatve tuṅgatvāni
Vocativetuṅgatva tuṅgatve tuṅgatvāni
Accusativetuṅgatvam tuṅgatve tuṅgatvāni
Instrumentaltuṅgatvena tuṅgatvābhyām tuṅgatvaiḥ
Dativetuṅgatvāya tuṅgatvābhyām tuṅgatvebhyaḥ
Ablativetuṅgatvāt tuṅgatvābhyām tuṅgatvebhyaḥ
Genitivetuṅgatvasya tuṅgatvayoḥ tuṅgatvānām
Locativetuṅgatve tuṅgatvayoḥ tuṅgatveṣu

Compound tuṅgatva -

Adverb -tuṅgatvam -tuṅgatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria