Declension table of ?tuṅgaprastha

Deva

MasculineSingularDualPlural
Nominativetuṅgaprasthaḥ tuṅgaprasthau tuṅgaprasthāḥ
Vocativetuṅgaprastha tuṅgaprasthau tuṅgaprasthāḥ
Accusativetuṅgaprastham tuṅgaprasthau tuṅgaprasthān
Instrumentaltuṅgaprasthena tuṅgaprasthābhyām tuṅgaprasthaiḥ tuṅgaprasthebhiḥ
Dativetuṅgaprasthāya tuṅgaprasthābhyām tuṅgaprasthebhyaḥ
Ablativetuṅgaprasthāt tuṅgaprasthābhyām tuṅgaprasthebhyaḥ
Genitivetuṅgaprasthasya tuṅgaprasthayoḥ tuṅgaprasthānām
Locativetuṅgaprasthe tuṅgaprasthayoḥ tuṅgaprastheṣu

Compound tuṅgaprastha -

Adverb -tuṅgaprastham -tuṅgaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria